व्याप्तचराचरभावविशेषंचिन्मयमेकमनन्तमनादिम् |भैरवनाथमनाथशरण्यंत्वन्मयचित्ततया Read More →

सिन्दूराभां त्रिनेत्राममृतशशिकलां खेचरीं रत्नवस्त्राम्पी नोत्तुङ्गस्तनाढ्यामभिनवविलसद्यौवनारम्भरम्याम्।Read More →

Ganesh Chalisa

ओंकारसन्निभमिभाननमिन्दुभालं मुक्ताग्रबिन्दुममलद्युतिमेकदन्तम्। लम्बोदरं कलचतुर्भुजमादिदेवं ध्यायेन्महागणपतिं Read More →

सिन्दूरारुणकान्तिमिन्दुवदनं केयूरहारादिभिःदिव्यैराभरणैर्विभूषिततनुं स्वर्गस्य सौख्यप्रदम्।Read More →

सितमकरनिषण्णां शुभ्रवर्णां त्रिनेत्रां करधृतकलशोद्यत्सोत्पलामत्यभीष्टाम्। विधिहरिहररूपां सेन्दुकोटीरचूडां Read More →

वामाङ्गे रघुनायकस्य रुचिरे या संस्थिता शोभना या विप्राधिपयानरम्यनयना या विप्रपालानना।Read More →

सिद्धा ऊचुः भगवन् वेङ्कटेशस्य नाम्नामष्टोत्तरं शतम्। अनुब्रूहि दयासिन्धो क्षिप्रसिद्धिप्रदं नृणाम्॥ नारद उवाचRead More →