Tantroktam Devi Suktam

Namo Devyai Mahādevyai
Śivāyai satataṁ namaḥ
Namaḥ Prakṛtyai Bhadrāyai
niyatāḥ praṇatāḥ sma tām (1)

Raudrāyai namo Nityāyai
Gauryai Dhātryai namo namaḥ
Jyothsnāyai cendurūpiṇyai
Sukhāyai satataṁ namaḥ (2)

Kalyānyai praṇatāṁ Vṛddhyai
Siddhyai kurmo namo namaḥ
Nair-ṛtyai bhūbṛtām Lakṣmyai
Śarvāṇyai te namo namaḥ (3)

Durgāyai durga-pārāyai
Sārāyai sarvakāriṇyai
Khyātyai tathaiva Kṛṣṇāyai
Dhumrāyai satataṁ namaḥ (4)

Ati-saumyāti-raudrāyai
Natās-tasyai namo namaḥ
Namo jagat-pratiṣṭhāyai
Devyai kṛtyai namo namaḥ (5)

Yā devi sarva-bhūteṣu
Viṣṇu-māyeti śabditā
Namas-tasyai, namas-tasyai
namas-tasyai namo namaḥ (6)

Yā devi sarva-bhūteṣu
cetane-tyabhidhīyate
Namas-tasyai, namas-tasyai
namas-tasyai namo namaḥ (7)

Yā devi sarva-bhūteṣu
buddhi-rūpeṇa saṁsthitā
Namas-tasyai, namas-tasyai,
namas-tasyai namo namaḥ (8)

Yā devi sarva-bhūteṣu
nidra-rūpeṇa saṁsthitā
Namas-tasyai, namas-tasyai,
namas-tasyai namo namaḥ (9)

Yā devi sarva-bhūteṣu
kṣudhā-rūpeṇa saṁsthitā
Namas-tasyai, namas-tasyai,
namas-tasyai namo namaḥ (10)

Yā devi sarva-bhūteṣu
chāyā-rūpeṇa saṁsthitā
Namas-tasyai, namas-tasyai
namas-tasyai namo namaḥ (11)

Yā devi sarva-bhūteṣu
śakti-rūpeṇa saṁsthitā
Namas-tasyai, namas-tasyai
namas-tasyai namo namaḥ (12)

Yā devi sarva-bhūteṣu
tṛṣṇā-rūpeṇa saṁsthitā
Namas-tasyai, namas-tasyai
namas-tasyai namo namaḥ (13)

Yā devi sarva-bhūteṣu
kṣānti-rūpeṇa saṁsthitā
Namas-tasyai, namas-tasyai
namas-tasyai namo namaḥ (14)

Yā devi sarva-bhūteṣu
jāti-rūpeṇa saṁsthitā
Namas-tasyai, namas-tasyai
namas-tasyai namo namaḥ (15)

Yā devi sarva-bhūteṣu
lajjā rupeṇa saṃsthitā
Namas-tasyai, namas-tasyai
namas-tasyai namo namaḥ (16)

Yā devi sarva-bhūteṣu
śānti-rupeṇa saṃsthitā
Namas-tasyai, namas-tasyai
namas-tasyai namo namaḥ (17)

Yā devi sarva-bhūteṣu
śraddhā-rūpeṇa saṁsthitā
Namas-tasyai, namas-tasyai
namas-tasyai namo namaḥ (18)

Yā devi sarva-bhūteṣu
kānti-rūpeṇa saṁsthitā
Namas-tasyai, namas-tasyai
namas-tasyai namo namaḥ (19)

Yā devi sarva-bhūteṣu
Lakṣmi-rūpeṇa saṁsthitā
Namas-tasyai, namas-tasyai
namas-tasyai namo namaḥ (20)

Yā devi sarva-bhūteṣu
vṛtti-rūpeṇa saṁsthitā
Namas-tasyai, namas-tasyai
namas-tasyai namo namaḥ (21)

Yā devi sarva-bhūteṣu
smṛti-rūpeṇa saṁsthitā
Namas-tasyai, namas-tasyai
namas-tasyai namo namaḥ (22)

Yā devi sarva-bhūteṣu
tuṣṭi-rūpeṇa saṁsthitā
Namas-tasyai, namas-tasyai
namas-tasyai namo namaḥ (23)

Yā devi sarva-bhūteṣu
matṛ-rūpeṇa saṁsthitā
Namas-tasyai, namas-tasyai
namas-tasyai namo namaḥ (24)

Yā devi sarva-bhūteṣu
bhrānti-rūpeṇa saṃsthitā
Namas-tasyai, namas-tasyai
namas-tasyai namo namaḥ (25)

Yā devi sarva-bhūteṣu
bhrānti-rūpeṇa saṃsthitā
Namas-tasyai, namas-tasyai
namas-tasyai namo namaḥ (26)

Indriyānām-adhiṣṭātri
bhūtānāṁ cākhileṣu yā
Bhūteṣu satataṁ tasyai
vyāpti-devyai namo namaḥ (27)

Citi-rūpeṇa yā kṛtsnam
etad vyāpya sthitā jagat
Namas-tasyai, namas-tasyai
namas-tasyai namo namaḥ (28)

Stutā suraiḥ pūrvam-abhīṣṭa-saṁśrayāt
tathā Surendreṇa dineṣu sevitā.
Karotu sā naḥ śubha hetur-Īśvarī
śubhāni bhadrāṇyabhi-hantu cāpadaḥ (29)

Yā sāmpratam coddhata-daithya-tāpitair
asmābhir-īśā ca surair-namasyathe.
Yā ca smṛtā tat-kṣaṇameva hanti naḥ,
sarvāpado bhakti-vinamra-mūrtibhiḥ (30)

Om Namaś Chaṇḍikāyai